धातुरूपाणि पञचलकारेषु लिखत। (१) खाद्. (२) इष् (३) पठ्
Answers
Answered by
6
Answer:
१)सः खादति ।
सा फलम् खादति ।
त्वम् भोजनम् खादसि ।
अहम् आम्रम् खादामि।
आवाम् कदलिफलम् खादिष्यामि।
३)सः पठति।
त्वम् पुस्तकम् पठसि।
वयम् विद्यालयम् गच्छामः पठामः च।
युवाम् किम् पाठम् पठथः?
सः कुत्र कदा च पठति?
please mark me as a brainliest answer.
Similar questions