Hindi, asked by CuteRimmy, 3 months ago

ध्यातव्यम

क्रियामाधृत्य यत्र द्वितीयातृतीयाद्याः विभक्तयः भवन्ति, ताः 'कारकविभक्तयः'
इत्युच्यन्ते। यथा-रामः ग्रामं गच्छति। बालकाः यानेन यान्ति इत्यादयः।।

पदमाश्रित्य प्रयुक्ता विभक्तिः 'उपपदविभक्तिः' इत्युच्यते।

यथा-ग्रामं परित: वनम्। रामेण सह लक्ष्मणः गच्छति। अत्र 'परितः' इति
योगे ग्रामपदात् द्वितीया तथा च 'सह' इति योगे रामपदात् प्रयुक्ता तृतीया
उपपदविभक्तिः अस्ति।

important for all sanskrit lovers ​

Answers

Answered by Anonymous
0

Explanation:

dii what's your name and what your age

Similar questions