India Languages, asked by anmol4158, 7 months ago

translate in Hindi यथा जननी सर्वेषां पूज्या मान्या च भवति तथैव-उर
जन्मभूमिरपि मातृवत् सर्वेषां पूज्या मान्या च
वर्तते। यथा जननी दुग्धादि-दानेन स्वसन्ततीः
पालयति तथैव जन्मभूमिः शस्यादिभिः जनान्
पालयति पुष्यति च। मानवः स्वजन्मभूमौ यत्सुखं
लमते स्वर्गेऽपि तत्सुखं दुर्लभम् अस्ति। भगवता
रामचन्द्रेण रावणस्य वधानन्तरं स्वर्गस्य अपेक्षा
जन्मभूमेः महत्वं प्रतिपादितम्। यथा च​

Answers

Answered by suryaprakash7
1

यथा जननी सर्वेषां पूज्या मान्या च भवति तथैव-उर

जन्मभूमिरपि मातृवत् सर्वेषां पूज्या मान्या च

वर्तते। यथा जननी दुग्धादि-दानेन स्वसन्ततीः

पालयति तथैव जन्मभूमिः शस्यादिभिः जनान्

पालयति पुष्यति च। मानवः स्

Hope it helps !!!!!

Please mark as brainliest answer !!!!

Answered by rudraniavuthu
0
I don’t know ‍♂️ so yeah
Similar questions