Hindi, asked by najamakhtar6291, 3 months ago

Translate into English/isko english me change kariye iska matlab kya hoga english me

दीपावली प्रकाशस्य महोत्सवः अस्ति। असौ महोत्सव: कार्तिक्याम् अमावस्याया
संघटते। अमुष्मिन् दिने भगवान् रामचन्द्रः चतुर्दशवर्षमितं स्वकीयं वनवासं परिसमाप्य
रावणवधानन्तरम् अयोध्या प्रत्यागच्छत्। ततः प्रभृति अयम् उत्सवः प्रचलति। अमुष्मिन
महोत्सवे रात्रौ महालक्ष्म्याः पूजनं भवति। तां वयं सर्वे धनधान्यादिकं याचामहे। सर्वे जनाः
स्वकीयान् गृहान् दीपमालया सज्जयन्ति, सायं वयं वीथीष्वापणेषु मार्गेषु गृहेषु च सर्वत्र
दीपकानां प्रकाशं पश्यामः। अहो कियत् चाकचिक्यं प्रतिभवन विद्युद्दोपानाम्। उत्सवेषु
दीपावली प्रमुखः उत्सवः वर्तते। अस्माकं देशे अन्येऽप्युत्सवाः सन्ति- रक्षाबन्धनम्,
विजयादशमी, होलिकोत्सव इत्यादयः।​

Answers

Answered by telesforminj1234
2

Diwali is a festival of light it it is celebrated on Kartik Amavasya on that day god Ramchandra came from his vanvas this festival is celebrated in night of goddess and we all concentrate on prayer in every house Diya are lighted.....

Similar questions