India Languages, asked by anasakhterckp123, 3 months ago

Translate into hindi

अद्य रविवासरः रमेशः पितामहेन सह भ्रमणाय जैविकम् उद्यान गमिष्यति । सर्वप्रथमम् उद्यानस्य पशुविभागता
महान् दन्यतः। यद्यपि सिंह: गर्जिष्यति तथापि रमेश: न विभेष्यति । व्याघ्राः अपि गर्जिष्यन्ति । अन्यत्र मृगाः इतस्तत:भविष्यन्ति । वानरा: वृक्षात् वृक्ष कुर्दिष्यन्ति । गजाः शनैः शनैः चलिष्यन्ति । बालान् पृष्ठे वक्ष्यन्ति च ।
खगानां विभागे मयूराः नर्तिष्यन्ति। शुकाः मनुष्याः इव वदिष्यन्ति। कोकिला: कूजिष्यन्ति च। अन्यत्र जले मकरा:तरिष्यन्ति, हंसा: भ्रमिष्यन्ति, कच्छपाः च क्रीडिष्यन्ति। उद्याने अनेकाः वृक्षाः सन्ति । वृक्षस्य छायायां रमेशः पितामहः चशीतपेय पास्यतः। ततः च गृह आगमिष्यतः ।​

Answers

Answered by rsanchitb82
0

Answer:

Translate

Explanation:

I Hope this helps...

Similar questions