India Languages, asked by ak8376122, 3 months ago

Tum Sab Vidyalay jaaoge Sanskrit mein anuvad

Answers

Answered by Anonymous
4

  • हमें मित्रों की सहायता करनी चाहिये। -- वयं मित्राणां सहायतां कुर्याम ।
  • विवेक आज घर जायेगा। -- विवेकः अद्य गृहं गमिष्यसि ।
  • सदाचार से विश्वास बढता है। -- सदाचारेण विश्वासं वर्धते ।
  • वह क्यों लज्जित होता है? -- सः किमर्थम्लज्जते ?
  • हम दोनों ने आज चलचित्र देखा। -- आवां अद्य चलचित्रम् अपश्याव।
  • हम दोनों कक्षा में अपना पाठ पढ़ेंगे। -- आवां कक्षायाम्‌ स्व पाठम पठिष्यावः ।
  • वह घर गई। -- सा गृहं‌ अगच्छ्त्‌।
  • सन्तोष उत्तम सुख है। -- संतोषः उत्तमं सुखः अस्ति ।
  • पेड़ से पत्ते गिरते है। -- वृक्षात्‌ पत्राणि पतन्ति ।
  • मै वाराणसी जाऊंगा। -- अहं वाराणासीं गमिष्यामि ।
  • मुझे घर जाना चाहिये। -- अहं गृहं गच्छेयम्‌ ।
  • यह राम की किताब है। -- इदं रामस्य पुस्तकम्‌ अस्ति ।
  • हम सब पढ़ते हैं। -- वयं पठामः ।
  • सभी छात्र पत्र लिखेंगे। -- सर्वे छात्राः पत्रं लिखिष्यन्ति ।
  • मै विद्यालय जाऊंगा। -- अहं विद्यालयं गमिष्यामि ।
  • प्रयाग में गंगा -यमुना का संगम है। -- प्रयागे गंगायमुनयोः संगमः अस्ति ।
  • हम सब भारत के नागरिक हैं। -- वयं भारतस्य नागरिकाः सन्ति ।
  • वाराणसी गंगा के पावन तट पर स्थित है। -- वाराणसी गंगायाः पावनतटे स्थितः अस्ति।
  • वह आ गया। -- सः आगच्छ्त्।
  • तुम पुस्तक पढ़ो। -- त्वं पुस्तकं पठ ।
  • हम सब भारत के नागरिक हैं । -- वयं भारतस्य नागरिकाः सन्ति ।
  • देशभक्त निर्भीक होते हैं । -- देशभक्ताः निर्भीकाः भवन्ति ।
  • सिकन्दर कौन था ? -- अलक्षेन्द्रः कः आसीत् ?
  • राम स्वभाव से दयालु हैं । -- रामः स्वभावेन दयालुः अस्ति ।
  • वृक्ष से फल गिरते हैं । -- वृक्षात् फलानि पतन्ति ।
  • शिष्य ने गुरु से प्रश्न किया । -- शिष्यः गुरुं प्रश्नम् अपृच्छ्त् ।
  • मैं प्रतिदिन स्नान करता हूँ । -- अहं प्रतिदिनम् स्नानं कुर्यामि ।
  • मैं कल दिल्ली जाऊँगा । -- अहं श्वः दिल्लीनगरं गमिष्यामि ।
  • प्रयाग में गंगा-यमुना का संगम है । -- प्रयागे गंगायमुनयोः संगमः अस्ति ।
  • वाराणसी की पत्थर की मूर्तियाँ प्रसिद्ध हैं । -- वाराणस्याः प्रस्तरमूर्त्तयः प्रसिद्धाः ।
  • अगणित पर्यटक दूर देशो से वाराणसी आते हैं । -- अगणिताः पर्यटकाः सुदूरेभ्यः देशेभ्यः वाराणसी नगरिम् आगच्छन्ति ।
  • यह नगरी विविध कलाओ के लिए प्रसिद्ध हैं । -- इयं नगरी विविधानां कलानां कृते प्रसिद्धा अस्ति ।
  • वे यहा निःशुल्क विद्या ग्रहण करते हैं । -- ते अत्र निःशुल्कं विद्यां गृह्णन्ति ।
  • वाराणसी में मरना मंगलमय होता है । -- वाराणस्यां मरणं मंगलमयं भवति ।
  • सूर्य उदित होगा और कमल खिलेंगे । -- सूर्यः उदेष्यति कमलानि च हसिष्यन्ति ।
  • रात बीतेगी और सवेरा होगा । -- रात्रिः गमिष्यति, भविष्यति सुप्रभातम् ।
  • कुँआ सोचता है कि हैं अत्यन्त नीच हूँ । -- कूपः चिन्तयति नितरां नीचोऽस्मीति ।
  • भिक्षुक प्रत्येक व्यक्ति के सामने दीन वचन मत कहो । -- भिक्षुक! प्रत्येकं प्रति दिन वचः न वद्तु ।
  • हंस नीर- क्षीर विवेक में प्रख्यात हैं । -- हंसः नीर-क्षीर विवेक प्रसिद्ध अस्ति ।
  • सत्य से आत्मशक्ति बढ़ती है । -- सत्येन आत्मशक्तिः वर्धते ।
  • अपवित्रता से दरिद्रता बढ़ती है । -- अशौचेन दारिद्रयं वर्धते।
  • अभ्यास से निपुणता बढ़ती है। -- अभ्यासेन निपुणता वर्धते ।
  • उदारता से अधिकतर बढ़ते है । -- औदार्येण प्रभुत्वं वर्धते ।
  • उपेक्षा से शत्रुता बढ़ती है । -- उपेक्षया शत्रुता वर्धते।
  • मानव जीवन को संस्कारित करना ही संस्कृति है । -- मानव जीवनस्य संस्करणाम् एव संस्कृतिः अस्ति
  • भारतीय संस्कृति सर्वश्रेष्ठ है । -- भारतीयाः संस्कृतिः सर्वश्रेष्ठः अस्ति ।
  • सभी निरोग रहें और कल्याण प्राप्त करें । -- सर्वे संतु निरामयाः सर्वे भद्राणि पश्यंतु च ।
  • काम करके ही फल मिलता है । -- कर्म कृत्वा एव फलं प्राप्यति ।
  • हमारे पूर्वज धन्य थे । -- अस्माकं पूर्वजाः धन्याः आसन्।
  • हम सब एक ही संस्कृति के उपासक हैं। -- वयं सर्वेऽपि एकस्याः संस्कृतेः समुपासकाः सन्ति ।
  • जन्म भूमि स्वर्ग से भी बड़ी है । -- जन्मभूमि स्वर्गादपि गरीयसी।
  • विदेश में धन मित्र होता है। -- विदेशेषु धनं मित्रं भवति ।
  • विद्या सब धनों में प्रधान है । -- विद्या सर्व धनं प्रधानम् ।
  • मनुष्य को निर्लोभी होना चाहिये । -- मनुष्यः लोभहीनः भवेत्।
  • आज मेरे विद्यालय मे उत्सव होगा। -- अद्य मम् विद्यालये उत्सवः भविष्यति ।
  • ताजमहल यमुना किनारे पर स्थित है । -- ताजमहलः यमुना तटे स्थितः अस्ति ।
  • हमे नित्य भ्रमण करना चाहिये । -- वयं नित्यं भ्रमेम ।
  • गाय का दूध गुणकारी होता है । -- धेनोः दुग्धं गुणकारी भवति ।
  • जंगल मे मोर नाच रहे हैं । -- वने मयूराः नृत्यन्ति ।
  • किसी के साथ बुरा कार्य मत करो । -- केनापि सह दुष्कृतं मा कुरु।
  • सच और मीठा बोलो । -- सत्यं मधुरं च वद ।
  • वह पढ़ना चाहता है ! :-- सः पठितुम इच्छति !

Explanation:

hope it helps you ☺️✌️✌️

Similar questions