Hindi, asked by priyacool563, 9 months ago

उचितं क्रियापदं चित्वा टिक्तस्थानानि पूथ्यत-
उचित क्रिया-पद चुनकर रिक्त स्थानों को भरिए -

(अस्ति, सन्ति )

(क) उपवने अनेके वृक्षाः _____

(ख) एतत् वस्त्रं मलिनम् _____
(ग) नीडे अण्डानि ______
(घ) हस्ते पञ्च अङ्गुलयः _____
(ङ) मम एकं मुखम् ____​

Answers

Answered by Anonymous
86

Answer:

hello mate..

here's ur answer..

  • सन्ति
  • अस्ति
  • सन्ति
  • अस्ति
  • सन्ति

hope it helps..

Similar questions