Hindi, asked by sonikajamwal44800, 3 months ago

उचित धातुपदेन रिक्त स्थानं पूर्यन्तु -- ( 3 )
1) बालकाः उद्याने ____ । ( क्रीडति, क्रीडन्ति, क्रीड )
2) छात्राः क्रीडाक्षेत्रे _____ । ( धावतः , धावन्ति , धावथ )
3) वयम् विद्यालयं ___ । ( गच्छामः, गच्छति , गच्छन्ति )
4) तौ लेखं ___ । ( लिखन्ति , लिखतः , लिख )
5) आवाम् मिलित्वा गृहे ____ ।
( वसति , वसामि , वसावः )
6) यूयम् सर्वे पाठं ____ । ( पठति, पठथ , पठामि)​

Answers

Answered by 011sumantarout
12

Answer:

I think....

1 number answer is option 2...

2 is 2...

3 is 1 ...

6 is 2...

Explanation:

I hope it may help you.....

Similar questions