India Languages, asked by ayushigarg3004, 3 months ago

उचित धातु रूपै: पूरयत-1 गङ्गा हिमालयात् ---।

निस्सरत:

निस्सरति

निस्सरन्ति



वयम् नियमान्----।

परिपालयामि

परिपालयावः

परिपालयामः



कृषकाः क्षेत्रात----।

आगच्छन्

आगच्छ:

आगच्छत्



विडालः मूषकम्---।

अनुसरति

अनुसरतः

अनुसरन्ति



छात्राः गुरो: आगते----।

उत्तिष्ठन्त्तु

उत्तिष्ठत

उतिष्ठः




Answers

Answered by GPP53
0

Answer:

oxglztk tztiztiztiztoxoy

Similar questions