India Languages, asked by megharoy30, 1 month ago

उचित-विभक्तियुक्तपदैः रिक्तस्थानानि पूरयत -
(i)____अभित: बृक्षा: सन्ति। (विद्यालय)
(ii) नृपः____अभिक्रुध्यति। (भृत्य)
(ii) पिता____सह गच्छति। (पुत्र)
(iv) स:____विभेति।(व्याघ्र)​

Answers

Answered by nishaaaaaaaa
1

Answer:

(i)"विद्यालयं" अभितः वृक्षाः सन्ति|

(ii)नृपः "भृत्याय" अभिक्रुध्यति|

(iii)पिता "पुत्रेन" सह गच्छति|

(iv)सः "व्याघ्रात्" विभेति|

Similar questions