India Languages, asked by op800, 1 month ago

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
(क) काकः कृष्णः न भवति।
(ख) अस्माभिः प्रियं वक्तव्यम्।
(ग) वसन्तसमये पिककाकयोः भेदः भवति।

(घ) वैनतेयः पशुः अस्ति।

(ङ) वचने दरिद्रता न कर्त्तव्या।​

Answers

Answered by p8070100
22

no worries about my answer it's all correct

क) न

ख)आम

ग) आम

घ) न

5) आम

totally correct.

Similar questions