India Languages, asked by kingagastyapaliwal, 5 months ago

"उष्णः" इति पदस्य गद्यांशे किं विलोमपदं? *
शीतलं
मन्दः
पवनः

Answers

Answered by ivey66
2

अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत-(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए)

(क) नृणां संभवे कौ क्लेशं सहेते?

(ख) कीदृशं जलं पिबेत्?

(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?

(घ) कीदृशीं वाचं वदेत्?

(ङ) उद्यानम् कैः निनादैः रम्यम्?

(च) दु:खं किं भवति?

(छ) आत्मवशं किं भवति?

(ज) कीदृशं कर्म समाचरेत्?

उत्तरम्:

(क) मातापितरौ

(ख) वस्त्रपूतम्

(ग) मनुस्मृतेः

(घ) सत्यपूताम्

(ङ) मृगगणद्विजैः

(च) परवशम्

(छ) सुखम्

(ज) मन:पूतम्

Similar questions