Chemistry, asked by sangeeta123ni, 3 months ago

उत्सवप्रिय: भारतदेश:। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः
भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति
अन्यतमः पुष्पोत्सवः इति। अयं 'फूलवालों की सैर' इति नाम्ना प्रसिद्धः अस्ति।​

Answers

Answered by prasadmohan2533
9

उत्सवप्रिय: भारतदेश:। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः

भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति

अन्यतमः पुष्पोत्सवः इति। अयं 'फूलवालों की सैर' इति नाम्ना प्रसिद्धः अस्ति।


srahul10118s1: It helps me thanks
Similar questions