Hindi, asked by s12908bakansha20770, 1 month ago

उत्तमाः छात्राः सदा समयस्य महत्त्वं जानन्ति, ते समये उत्तिष्ठन्ति; स्वकार्यं च तत्परतया कुर्वन्ति | अतः ते उन्नतिं सफलतां च प्राप्नुवन्ति |
परम् प्रमादी छात्र: कदापि उन्नतिं न अधिगच्छति | अतः अस्माभिः आलस्यं विहायं सर्वदा एव समयस्य सदुपयोगः कर्तव्यः | एकं अपि
क्षणं वृथा न यापनीयं |
प्रश्ना:- एकपदेन उत्तरत -
समयस्य महत्त्वं के जानन्ति? उ० --------
उन्नतिं कः न अधिगच्छति ? उ०-----------
अस्माभिः कस्य सदुपयोगः कर्तव्यः ? उ०---------
“समये” पदे का विभक्ति प्रयुक्ता ? उ०-----------
एकमपि किं न वृथा यापनीयं ? उ०-----------​


s12908bakansha20770: this is badest

Answers

Answered by kumarikajal54128
0

Answer:

o don't know but please mark as brainleast

Similar questions