India Languages, asked by sujalarora, 10 months ago

V. पूर्णवाक्येन उत्तरत।
(1) त्रीणि रत्नानि कानि सन्ति? ।।
(2) वयं ज्योतिः किमर्थं नमामः? ।
(3) के कदाचन तुल्ये न भवतः?
(4) कस्मिन् नीर-क्षीर-विवेकः भवति?
(5) कुलदीपकः कः अस्ति?
(6) चन्दनात् अपि कः शीतलतर:?

Answers

Answered by Kaisahooyara
2

correct answer

4) कस्मिन् नीर-क्षीर-विवेकः भवति?

Similar questions