Hindi, asked by shalusilanki, 1 month ago

विभक्तिः
एकवचनम्
बालक:
बालकम्
बालकेन
बालकाय
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बोधनम्
द्विवचनम्
बालकौ
बालको
बालकाभ्याम्
बालकाभ्याम्
बालकाभ्याम्
बालकयोः
बालकयोः
हे बालकौ!
बहुवचनम्
बालकाः
बालकान्
बालकैः
बालकेभ्यः
बालकेभ्यः
बालकानाम्
बालकेषु
हे बालका:!
बालकात्
बालकस्य
बालके
हे बालक!
एवमेव नृप-देव-राम-पितामह-पण्डित-इत्यादीनाम् अकारान्त पुंल्लिङ्ग-शब्दानां
रूपाणि भवन्ति।​

Answers

Answered by ronak0bigbrain
1

Answer:

please subscribe to my channel name on yt is Royal Ronak

Similar questions