India Languages, asked by vikramq3671, 9 months ago

विभक्ति योजयित्वा रिक्तस्थानानि पूरयत

(क) बालिका ...स्वपिति (रजनी, सप्तमी विभक्ति, एकवचन)
(ख) हे वीर! .............. उत्तिष्ठ (युद्ध, चतुर्थी विभक्ति, एकवचन)
(ग)ते.............आर्याः जाताः। (तपस्, तृतीया विभक्ति, बहुवचन)
(घ) माता .............. पुत्रान् आह्वयति (सर्व, द्वितीया विभक्ति, बहुवचन)
(ङ) शूराः .............वसन्ति। (पञ्चनद, सप्तमी विभक्ति, बहुवचन)

Answers

Answered by yogitawavhal720
0

Explanation:

please convert in English

......

please....

kuch... sumja.. Nahi

Answered by roshinik1219
0

विभक्ति योजत  सही शब्दानानि

(क)   बालिका  रजन्याम्    स्वपिति।     (रजनी, सप्तमी विभक्ति, एकवचन)

(ख)   हे वीर!   युद्धाय   उत्तिष्ठ ।                  (युद्ध, चतुर्थी विभक्ति, एकवचन)

(ग)    ते   तपोभिः   आर्याः जाताः।      (तपस्, तृतीया विभक्ति, बहुवचन)

(घ)    माता    सर्वान्   पुत्रान् आह्वयति ।    (सर्व, द्वितीया विभक्ति, बहुवचन)

(ङ)   शूराः   पञ्चनदेषु    वसन्ति।             (पञ्चनद, सप्तमी विभक्ति, बहुवचन)

Similar questions