India Languages, asked by Himans169, 8 months ago

विग्रहपदानि आधृत्य समस्तपदानि रचयत-
विग्रहपदानि समस्तपदानि

(क) न शास्त्रविहितम्
(ख) अहंकारेण संयुक्ताः
(ग) पर्युषितं भोजनम्
(घ) न उद्वेगकरम्
(ङ) प्रियं च हितं च
(च) मनसः प्रसाद:

Answers

Answered by shishir303
0

प्रश्न में दिये गये विग्रपदों के समस्त पद इस प्रकार होंगे...

विग्रहपदानि आधृत्य समस्तपदानि...

(क) न शास्त्रविहितम्

समस्तपदानि ► अशास्त्रविहितम्

(ख) अहंकारेण संयुक्ताः

समस्तपदानि ► अहंकारसयुंक्ताः

(ग) पर्युषितं भोजनम्

समस्तपदानि ►पर्युषितभोजनम्

(घ) न उद्वेगकरम्

समस्तपदानि ► अनुउद्वेगकरम्

(ङ) प्रियं च हितं च

समस्तपदानि ►  प्रियहितम्

(च) मनसः प्रसाद:

समस्तपदानि ► मनःप्रसादः

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (शास्वती) ♦ कक्षा -11 ♦ त्रयोदशः पाठः (पाठ -13)

।। सत्त्वमाहो रजस्तमः ।।

▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬

इस पाठ से संबंधित कुछ अन्य प्रश्न—▼

पूर्णवाक्येन उत्तरत-  

(क) श्रद्धा कस्य अनुरूपा भवति?  

(ख) तामसा जनाः कान् यजन्ते?  

(ग) के जनाः दम्भाहंकारसंयुक्ताः भवन्ति?  

(घ) सात्त्विकप्रियाः आहाराः कीदृशाः भवन्ति?  

(ङ) कि कि शारीरं तप उच्यते?  

(च) राजसं दानं किम् उच्यते?

https://brainly.in/question/15100230

═══════════════════════════════════════════

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-  

(क) अयं पुरुषः श्रद्धामयः भवति।  

(ख) सात्त्विकाः देवान् यजन्ते।  

(ग) पर्युषितं भोजनं तामसप्रियं भवति।  

(घ) शारीरं तप उच्यते।  

(ङ) वाङ्मयं तप उच्यते।  

(च) यदानम् अपात्रेभ्यः दीयते।

https://brainly.in/question/15100512

═══════════════════════════════════════════

एकपदेन उत्तरत-

(क) श्रद्धा कतिविधा भवति?

(ख) देहिनां का स्वभावजा भवति?

(ग) आहारः कतिविधो भवति?

(घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?

(ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते?

(च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?

(छ) प्रत्युपकारार्थ यद्दानं तत् कीदृशं दानं कथ्यते?

(ज) तामसं दानं पात्रेभ्य: दीयते अपात्रेभ्यः वा?

https://brainly.in/question/15100232

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions