वाक्यानि निरीक्ष्य भेदम् अवगच्छत
१. साधवः फलानि दत्त्वा
निर्गच्छन्ति।
२. वृद्धा देवं नत्वा कार्यम् आरभते ।
३. आरक्षकाः चौरं ताडयित्वा कारागृह नयन्ति।
४. धनं हृत्वा चौर: पलायितः।
१. साधवः फलानि प्रदाय निर्गच्छन्ति ।
२. वृद्धा देवं प्रणम्य कार्यम् आरभते ।
३. आरक्षका: चौरं सन्ताड्य कारागृहं नयन्ति ।
४. धनम् अपहृत्य चौर: पलायितः।
Answers
Answered by
3
Answer:
कारागार
Language
Download PDF
Watch
Edit
Hindi Edit
Etymology Edit
From Sanskrit कारागार (kārāgārá).
Similar questions