वाक्य निर्माण कुरुत - त्रिवर्णा:
Answers
Answered by
2
Answer:
त्रिवर्णा: - अस्माकं त्रिवर्णा: ध्वज: स्वाधिनतया: रास्ट्रगौरावस्य च प्रतीक:।
Similar questions