India Languages, asked by shauryarana711, 3 months ago

वाक्यानि संशोधयत-
१. सा भ्रातुः विना न खादति।
२. वृक्षस्य सर्वतः पुष्पाणि सन्ति।
३. गीता कर्णपूरे गच्छति।
४. पथिकः ग्रामस्य प्रति गच्छति।
५. सरोवरे निकषा हंसाः सन्ति।
correct answer will get brainliest

Answers

Answered by shreyash27112006
1

Explanation:

(क) पूर्वस्याम् ।

(ख) पाटलीपुत्रे।

(ग) आर्यभट: ।

(घ) आर्यभटीयम्।

(ङ) आर्यभट: ।

Similar questions