वाक्यानि संशोधयत-
१. सा भ्रातुः विना न खादति।
२. वृक्षस्य सर्वतः पुष्पाणि सन्ति।
३. गीता कर्णपूरे गच्छति।
४. पथिकः ग्रामस्य प्रति गच्छति।
५. सरोवरे निकषा हंसाः सन्ति।
correct answer will get brainliest
Answers
Answered by
1
Explanation:
(क) पूर्वस्याम् ।
(ख) पाटलीपुत्रे।
(ग) आर्यभट: ।
(घ) आर्यभटीयम्।
(ङ) आर्यभट: ।
Similar questions