India Languages, asked by anushkakale, 8 days ago

वाक्यं शुद्धं कुरुत।
१) छात्राः ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।
२) अमरकोषे तिस्रः काण्डानि सन्ति।​

Answers

Answered by saumyashanta
2

Answer:

छात्राः ग्रंथालये विविधानि पुस्तकानि पश्यन्ति

अमरकोषे त्रीणि काण्डानि सन्ति

Similar questions