Hindi, asked by seemasandhu726, 2 months ago

वैनतेय: पशु: अस्ति। ( 'आम्' और 'न' में उत्तर दें-)​


sanapalarajyalakshmi: वैनतेय: पशु: अस्ति

Answers

Answered by shishir303
2

वैनतेय: पशु: अस्ति। ( 'आम्' और 'न' में उत्तर दें-)​

वैनतेय: पशु: अस्ति।

➲ न

‘सूक्तिस्तबकः’ इति पाठस्य अन्य प्रश्नः

सर्वे जन्तवः केन तुष्यन्ति?

सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।

पिककाकयोः भेदः कता भवति?

पिककाकयोः भेदः वसंतसमये भवति।

कः गच्छन् योजनानां शातन्यपि याति?

पिपीलकः गच्छन् योजनानां शातन्यपि याति।

अस्माभिः किं वक्तव्यम्?

अस्माभिः प्रियं वक्तव्यम्।

Similar questions