Hindi, asked by mail2ritupandey86, 2 months ago

विशेषणं विशेष्यम् च
- निम्नलिखितानि पदानि पठन्तु अवगच्छन्तु च-
शोभन: बालकः
शोभना बालिका
शोभनः वृक्षः
शोभना वाटिका
शोभन: मयूरः
शोभना मयूरो
शोभनं पुस्तकम्
शोभनं दृश्यम्
शोभनं पुष्पम्
अब वयं 'शोभन' इति शब्दस्य विभिन्नरूपाणि पश्यामः । एषः 'शोभन' इति शब्द: 'विशेषणम् अस्ति। “बालक, वृक्ष,
मयूर, बालिका, वाटिका, मयूरो, पुस्तक, दृश्य, पुष्प'' इति शब्दाः 'विशेष्य'-शब्दाः सन्ति। संस्कृते विशेषण-विशेष्य
पदयोः परस्पर सम्बन्धः भवति। यत् वचनम्,या विभक्तिः यत् च लिङ्गम् विशेष्यपदानां भवन्ति तत् वचनम् सा विभक्तिः
तत् च लिङ्गम् विशेषण-पदानाम् अपि भवन्ति । उपरिलिखितानि पदानि पुनः पठन्तु अवगच्छन्तु च। translate in Hindi​

Answers

Answered by jindalgoswami456
1

Answer:

बालों का का लड़का बालिका बालिका वृक्ष पेड़ वाटिका मई पुस्तकम् पुस्तक

Explanation:

pushpam full

Similar questions