CBSE BOARD X, asked by gaurisharma2267, 5 hours ago

विषय-संस्कृत
कक्षा-7
उपविषय- सुभाषितानि
कार्यपत्रिका-1
श्लोकान् पठित्वा प्रश्नान् उत्तरत (श्लोकों को पढ़कर प्रश्नों के उत्तर लिखें)-
पृथिव्यां त्राणि रत्नानि जलमन्नम् सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।।।।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठतम्।।2।।
सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।
सद्भिर्विवादं मैत्री च नासद्भिः किञ्चिदाचरेत्।।3।।
1.एक पदेन उत्तरत- (एक शब्द में उत्तर लिखें)-
(क) पृथिव्यां कति रत्नानि सन्ति ?
(1) त्र
(ख)जलम् अन्नं सुभाषितम् कुत्र सन्ति?
(1) आकाशे (2) पृथिव्याम् (3) अन्तरिक्ष
(ग) मूडैः कुत्र रत्नसंज्ञा विधीयते ?
(1) गृहेषु (2) जलेषु (3) पाषाणखण्डेषु
(घारविः केन तपते?
(1) ओजसा (2) तेजसा (3) सत्येन
(ङ)कैः सङ्गतिम् कुर्वीत ?
(2) असद्भिः (3) दुर्जनैः
2. पूर्ण वाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर लिखें)
(क) सत्ये किं किं प्रतिष्ठतम् अस्ति ?
(ख)पृथिव्यां त्रीणि रत्नानि कानि सन्ति ?
(1) सद्भिः​

Answers

Answered by vanshikasingla120
0

Answer:

here is your answer

1st : trini

2nd: prithviyam (option 2)

3rd:pashandkhandeshu(option 3rd)

Similar questions