Hindi, asked by alwinrocks8919, 8 months ago

विद्या का महत्व संस्कृति मे लिखे

Answers

Answered by alphaak243gmailcom
2

Explanation:

नूनं विद्या एव अक्षयधन्म अस्ति। एतद्धनं न चौरेः हार्यं न च भ्रातृभिः भाज्यम्। एतच्च व्यये कृते अपि वर्धते एव। विद्याधनं महादानं वर्तते। विद्या विहीनस्य पूरुषस्य जीवनं व्यर्थमस्ति। जीवने व्दायधनस्य अतीव आवश्यकता भवति। विद्यां विना नरः किमपि कार्यं कर्तुं न शक्नोति। विद्याहीनः सभामध्ये अपमानितो भवति। विद्या एव सः विवेकी भवति। सर्वे जनाः सुखं वांछन्ति, किन्तु सुखप्राप्त्यर्थं विद्यार्जन्म आवश्कयमेव। यतः कथ्यते-

विद्या ददाति विनियं विनयात् याति पात्रताम्

पात्रत्वाद् धनमाप्नोति, धनात् धर्मं ततः सुखम्।

please mark it as brainleast answer..

Similar questions