Hindi, asked by aditiraghuram8, 1 month ago

विद्यालये
,

3. भवान् मोहनः अस्ति। मंजूषाप्रदत्तपदसाहाय्येन विद्यालय परित्याग-प्रमाणपत्र प्राप्तुं प्रधानाध्यापक प्रति लिखित पत्र पूरयित्वा
पुनः लिखत- (1/2x10-5)
सेवायाम्
सवोदय विद्यालयः,
नेहरूनगर, दिल्ली।

सविनयं (ii) अस्ति यत् अहं भवतः (ii) अष्टमी कक्षायाः छात्रः अस्मि। मम पितुः (iv)
उत्तरप्रदेश-राज्यस्य झांसी जनपदे अभवत्। मम (v). सर्वे सदस्याः तत्रैव स्थास्यन्ति। मम (vi). अपि
तत्रैव भविष्यति। तत्र विद्यालये (vii) विद्यालय-परित्याग-प्रमाणपत्रस्य आवश्यकता वर्तते। अतः मां विद्यालय-
परित्याग-प्रमाणपत्रम् दत्त्वा मयि (viii) करोतु। तदर्थमहं सर्वदा भवतां (ix) भविष्यामि।
भवतां कृपाकांक्षी शिष्यः

मंजूषा
निवेदनं, मोहनः, कृतज्ञः, नामांकनार्थम्, स्थानांतरण, परिवारस्य​

Answers

Answered by ViraatSharma
0

Explanation:

3. भवान् मोहनः अस्ति। मंजूषाप्रदत्तपदसाहाय्येन विद्यालय परित्याग-प्रमाणपत्र प्राप्तुं प्रधानाध्यापक प्रति लिखित पत्र पूरयित्वा

पुनः लिखत- (1/2x10-5)

सेवायाम्

सवोदय विद्यालयः,

नेहरूनगर, दिल्ली।

सविनयं (ii) अस्ति यत् अहं भवतः (ii) अष्टमी कक्षायाः छात्रः अस्मि। मम पितुः (iv)

उत्तरप्रदेश-राज्यस्य झांसी जनपदे अभवत्। मम (v). सर्वे सदस्याः तत्रैव स्थास्यन्ति। मम (vi). अपि

तत्रैव भविष्यति। तत्र विद्यालये (vii) विद्यालय-परित्याग-प्रमाणपत्रस्य आवश्यकता वर्तते। अतः मां विद्यालय-

परित्याग-प्रमाणपत्रम् दत्त्वा मयि (viii) करोतु। तदर्थमहं सर्वदा भवतां (ix) भविष्यामि।

भवतां कृपाकांक्षी शिष्यः

मंजूषा

निवेदनं, मोहनः, कृतज्ञः, नामांकनार्थम्, स्थानांतरण, परिवारस्य

Similar questions