Math, asked by itzPapaKaHelicopter, 28 days ago

विद्यालय के संदर्भ में 100 शब्दों में पॅराग्राफ in Sanskarit

please don't Spam​

Answers

Answered by Anonymous
11

Answer:

अयं अस्माकं विद्यालय: अस्ति। अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति। अस्य प्रधानाध्यापकः बहुज्ञः व्यवहार कुशलः छात्रप्रिय: च अस्ति। अत्र विंशति अध्यापकाः सन्ति। एते सर्वे सुयोग्या: सन्ति। अत्र बहवः छात्राः सन्ति। छात्रा: अनुशासन प्रियाः सन्ति। विद्यालयस्य क्रीडाप्रांगणम्‌ सुविस्तृतम्‌ हरितदूर्वाछन्नम्‌ च अस्ति। सायंकाले तत्र छात्राः क्रीडन्ति। अयं विद्यालय: अस्मा्कं गौरवास्पदम्‌ अस्ति। अत्र प्रत्यब्दमं समरोहाः भवन्ति। देशस्य विशिष्टाः विद्वांस: नेतारः विविधकलाकुशलाश्च आगच्छन्ति। अत्र छात्राणाम शारीरिक मानसिक, बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिर्श प्रयतते।

hope it will help you dear ❣️

Answered by Anonymous
2

(1) मम विद्यालय: प्रतिदिनम दशवादनकाले लगयन्ति।

(2) मम विद्यालय: प्रतिदिनम चतुर्वादनकाले च समाप्ति गच्‍छन्ति ।

(3) मम विद्यालय भव्‍य विद्यालय: अस्ति।

(4) मम विद्यालय बहव: छात्रा सन्ति ।

(5) मम विद्यालय अस्‍य अध्‍यापक: बहुज्ञ: व्‍यवहार कुशल: व्‍यहवहार: छात्रप्रति: च अस्ति।

(6) अस्‍माकं विद्यालय: सर्वे बालक: बालिका: पंक्तिबद्धा: भुत्‍वा तिष्‍ठन्ति।

(7) एतेे सर्वे सुयोग्‍या: अध्‍यापक: सन्‍ति।

(8) अस्‍माकं विद्यालयस्‍य सायंकाले तत्र छात्रा: क्रीडन्ति।

(9) मम विद्यालय छात्रा: अनुशासन प्रिया: सन्ति ।

Attachments:
Similar questions