India Languages, asked by ashumankere822, 3 months ago

विद्यालय पर निबंध इन संस्कृत​

Answers

Answered by uttamjaiswal
15

Answer:

अस्माकं विद्यालय पर संस्कृत निबंध –

मम् विद्यालय: नाम: —— अस्ति। मम विद्यालयः सुन्दरः अस्ति। मम विद्यालयः विशालः अपि अस्ति। मम विद्यालये: एकम् सुन्दरम् उद्यानम् अस्ति। मम विद्यालये एकः पुस्तकालयः अपि अस्ति। मम विद्यालय: एक: क्रीडाङ्गन अस्ति। मम विद्यालये बहव छात्रः अस्ति। मम विद्यालये सर्वे अध्यापका: ज्ञानशील-विद्वानम् सन्ति। अस्माकम् अध्यापकः अध्यापिकाः च स्नेहेन पाठयन्ति। वयम् अपि स्नेहेन पठामः अध्यापकानाम् च सम्मानं कुर्मः। मम् विद्यालयस्य प्रधानाध्यापकं तु अत्यधिकं सरलं सज्जनं च अस्ति। अत: अहं वक्तुम् शक्नोमि यत् मम् विद्यालयं सर्वेषाम् विद्यालयेषु श्रेष्ठतर: अस्ति। प्रतिवर्षे मम् विद्यालयस्य परीक्षाफलम् श्रेष्ठः भवति।

Answered by CHERRY2516
20

ANSWER

अस्माकं विद्यालय पर संस्कृत निबंध – 6

अस्माकं विद्यालय पर संस्कृत निबंध – 6मम विद्यालये: एकम् सुन्दरम् उद्यानम् अस्ति। ... मम विद्यालय: एक: क्रीडाङ्गन अस्ति। मम विद्यालये बहव छात्रः अस्ति। मम विद्यालये सर्वे अध्यापका: ज्ञानशील-विद्वानम् सन्ति।

BBRAINLIEST PLS

Similar questions