Art, asked by anuragsingh2012, 11 months ago

विद्यालय स्वच्छता पर संस्कृत में निबंध ​

Answers

Answered by Anonymous
4

Answer:

अस्माकं विद्यालय पर संस्कृत निबंध – 6

मम विद्यालयः विशालः अपि अस्ति। ... मम विद्यालय: एक: क्रीडाङ्गन अस्ति। मम विद्यालये बहव छात्रः अस्ति। मम विद्यालये सर्वे अध्यापका: ज्ञानशील-विद्वानम् सन्ति।

Answered by marishthangaraj
0

विद्यालये स्वच्छता:

विद्यालयः एकं स्थानं यत्र छात्राः विस्तृतानि कौशल्यं ज्ञातुं शक्नुवन्ति। एतत् छात्रान् उत्तरदायी प्रौढेषु परिपक्वतां प्राप्तुं साहाय्यं करोति। छात्राः प्रतिदिनं विद्यालये महत्त्वपूर्णं समयं शिक्षितुं,क्रीडितुं च यापयन्ति। अद्यत्वे केचन विद्यालयस्य प्राङ्गणानि एतावन्तः कचराः, अतिवृद्धाः च सन्ति यत् ते क्रीडनार्थं व्यायामार्थं वा स्थानं न अपितु भूमिकम्पनसदृशाः भवन्ति । छात्राः तान् स्वच्छान् आकर्षकान् च स्थापयितुं साहाय्यं कुर्वन्तु। स्वच्छतायाः परिपालनस्य दृष्ट्या ते अन्येषां कृते आदर्शाः भवेयुः। छात्रान्, शिक्षकान्, अन्ये च कर्मचारिणः पुनःप्रयोगाय प्रोत्साहयितुं सम्पूर्णेषु विद्यालयेषु रणनीतिकस्थानेषु पुनःप्रयोगशालाः स्थापनीयाः। कक्षायां बालकान् उपयुक्तेषु कूपेषु कचरान् स्थापयितुं प्रोत्साहयितुं शक्यते येन ते कचराणां सम्यक् निष्कासनस्य आदतं प्राप्नुवन्ति ।

#SPJ3

Similar questions