World Languages, asked by rojalindhal123, 1 month ago

विद्यालयशैक्षिकभ्रमणस्यअनुमतिहेतोःपितरंप्रतिलिखितंपत्रंमञ्जूषायाःपदसहायतयापूरयत। मञ्जूषा-(प्रणामाः, अनुमतिम्, छात्रावासतः, शैक्षिकभ्रमणे, इच्छामि, अस्ति, विकासः, कुशलम्, धनम्, भवदाज्ञाम्) १…………………. पुरीदिनाङ्कः …………आदरणीयपितृचरणाःसादरं २………………..।अत्र ३…………….वर्तते । अग्रिममासे अस्माकं विद्यालयस्य छात्राः४……………..चित्तौडगढं गमिष्यन्ति । अहम् अपि तैः साकं गन्तुम् ५………………। मम समीपे एतदर्थं ६………………. पर्याप्तम् ७…………..। अतः ८………….. इच्छामि । कृपया शीघ्रम् ९………………. ददातु भवान् । भवदीयःसुतः, १०………………….। *

5 points​

Answers

Answered by rk5589285
2

1) छात्रावसत 2) विकास 3) प्रणामः 4) छात्र आवसतः 4) शेक्षिक भ्रमणे 5) इच्छामि 6) धनम् 7) अस्ति

8) विकास 9) अनुमतिम् 10) भवदाज्ञानम् it's your questions answer please Mark me brainlist

Similar questions