Social Sciences, asked by ramshanker91098, 1 month ago

विद्यालयदिनचया
बालकः मित्रः सह विद्यालयं गच्छति। सर्वे छात्रा: गुरु नमन्ति। अध्यापकः तान् पाठयति। बालसभायां रमा विभा च
गायतः। सुधा वंशी वादयति। छात्राः प्रसन्नाः भूत्वा प्रोत्साहनाय करतलध्वनि कुर्वन्ति। द्वौ बालकौ नृत्यतः। मञ्जरी
लोकगीत प्रस्तुतीकरोति। अत्र अनेकशैक्षिकक्रियाकलापाः भवन्ति। मध्यावकाशे छात्राः स्वगृहात् आनीतं भोजनं खादन्ति
जलं पिबन्ति च। तत्पश्चात् अध्ययनाय ते स्वकक्षाः प्रविशन्ति अध्ययनं कुर्वन्ति च। अन्तिम वादने छात्राः क्रीडास्थलं गत्वा
क्रीडन्ति। विद्यालयानन्तरं ते स्व-स्व गृहं गच्छन्तिा अर्य एकाध्यापकीयविद्यालयः अस्ति।

Answers

Answered by shreelatabhujel
1

Answer:

Explanation:

विद्यालयदिनचया

बालकः मित्रः सह विद्यालयं गच्छति। सर्वे छात्रा: गुरु नमन्ति। अध्यापकः तान् पाठयति। बालसभायां रमा विभा च

गायतः। सुधा वंशी वादयति। छात्राः प्रसन्नाः भूत्वा प्रोत्साहनाय करतलध्वनि कुर्वन्ति। द्वौ बालकौ नृत्यतः। मञ्जरी

लोकगीत प्रस्तुतीकरोति। अत्र अनेकशैक्षिकक्रियाकलापाः भवन्ति। मध्यावकाशे छात्राः स्वगृहात् आनीतं भोजनं खादन्ति

जलं पिबन्ति च। तत्पश्चात् अध्ययनाय ते स्वकक्षाः प्रविशन्ति अध्ययनं कुर्वन्ति च। अन्तिम वादने छात्राः क्रीडास्थलं गत्वा

क्रीडन्ति। विद्यालयानन्तरं ते स्व-स्व गृहं गच्छन्तिा अर्य एकाध्यापकीयविद्यालयः अस्ति।

Similar questions