India Languages, asked by harshitajethwani01, 5 months ago

विद्या ददाति विनयम्, विनयात् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति, धनात् धर्मं ततः सुखम्।।1।।
अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिमः।
सकृत् दु:खकरावाद्यौ अन्तिमस्तु पदे पदे।।2।।
क्षणश: कणशश्चैव, विद्यामर्थं च चिन्तयेत्।
क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम् ।।3।।
रूपयौवनसम्पन्ना: विशालकुलसम्भवाः।
विद्याहीना: न शोभन्ते निर्गन्धाः इव किंशुकाः ।।4।
विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।।5।।
अपूर्वः कोऽपि कोशोऽयम्, विद्यते तव भारति।
व्ययत: वृद्धिमायाति, क्षयमायाति सञ्चयात् ।।6।।
माता शत्रुः पिता वैरी, येन बालो न पाठितः।
न शोभते सभामध्ये, हंसमध्ये बको यथा।।7।।
Please give arth I will mark brainliest​

Answers

Answered by Rashmichandel1234
4

Answer:

विद्या से हमे विनय की प्राप्ति होती है , विनय से हमे पात्रता की प्राप्ति होती है , पात्रता से हमे धन की प्राप्ति होती है , धन से धर्म की प्राप्ति होती है और धन से सुख की प्राप्ति होती है। 

Similar questions