India Languages, asked by ishanmaheswari01, 6 months ago

"विद्या ददाति विनयम्।" विद्या बिना विनयानुशासन
कदापि न आगच्छति। विद्यया मनुष्य: विनीतः भवति।
विनयशोल: जोवन संग्रामे विजयी भवति। कथ्यते च "विद्या
रदाति विनयम्।" विनयः शान्तिमूल: विजयकारी समृद्धिदायकः।
विद्या विहीनः मूर्खत्वयाति। सः ईर्ष्या-क्रोध-द्रोह-मोह-लोभ
रास्तः भवति। विद्या-विषये अनेकानि सुभाषितानि सन्ति​

Answers

Answered by rsanchitb82
1

Answer:

विद्या ददाति विनयम्

Explanation:

I Hope this helps...

Similar questions