India Languages, asked by rnarayanchaudhary, 20 days ago

विद्याधनं कीदृशं धनं अस्ति?​

Answers

Answered by samihaseeb2
34

Explanation:

hellow

(घ) विद्या कीदृशं धनं भवति? [विद्या को किस प्रकार का धन कहा गया है?] उत्तर: विद्यां सर्वदाफलदायिनी भवति अतः सा गुप्तधनं भवति। [विद्या सदैव सुफल देने वाली होती है, अत: उसे गुप्त धन कहा गया है।]

Answered by ParvezShere
4

विद्या धनं सर्वधनात् प्रधानम् अस्ति।

  • विद्या नाम धनं चोरेण अपहर्तुम न शक्यते। (न चोरहार्यम्...)
  • राज्ञा अपि हर्त्तुं न शक्यते। (...न च राजहार्यम्)
  • भ्रातृणां मध्ये विभागः कर्त्तुम् अपि न शक्यते। (न भ्रातृभाज्यम्)
  • यदा व्ययते तर्हि सदा वर्धते विद्या इति धनम्। (व्यये कृते वर्धत एव नित्यम्)
  • अतः विद्या इति धनं सर्वधनात् प्रधानम् इति पण्डितैः कथ्यते। (विद्याधनं सर्वधनात् प्रधानम्)

Similar questions