India Languages, asked by mahisri79, 4 hours ago

वंदना
करारविन्देन पदारविन्दम,
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानम्,
बालं मुकुन्दं मनसा स्मरामि।।1।।
सर्वतीर्थमयी माता सर्वदेवमयः पिता।
मातरं पितरं बरसात् सर्वयत्नेन पूजयेत्।। 2 ।।
त्वमेकं शरण्यं त्वमेकं वरेण्यम्,
त्वमेकं जगत्पालकं स्वप्रकाशम्।
त्वमेकं जगत्कर्तृ पातृ प्रहर्तृ,
त्वमेकं परं निश्चलं निर्विकल्यम्।।3।।
सर्वव्यापक ! सर्वज्ञ सर्वशक्तिसमन्वित ।
अतिसुन्दर! देवेश ! नमस्ते जगदीश्वर ।।4



please samaghaye​

Answers

Answered by rjg082985
0

Answer:

kakisjsoekjekekekeksksnwkdnsjfbe

Explanation:

please mark as brainlist

Similar questions