India Languages, asked by shankarlalwani83, 1 month ago

व्याघ्रः न्यवेदयत् भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहंत्वां न हिनष्यामि।
तदा सः व्याघ्रः व्याघ्र जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत् सोडवदत् भो मानवी पिपासुःअहं
नद्याः जलमानीय मम पिपासां समय । व्याघ्रः जलं पीत्वा पुनः व्याघमवदत् शान्ता मे पिपासा। साम्प्रतं
बुथुक्षितोडस्मि। इदानीम् अहं त्वां खादिष्यामि चच्चलः उक्तवान् 'अहं त्वत्कृते धमर्म आचरित वान् त्वया
मिथ्या मषितम् त्वं मां खादितुम् इच्छसि।
प्रश्न
(1) व्याघ्र कीदृशः आसीत ? (2) सः व्याघ्रः व्याघ्र कस्मात् बहिः निरसायत् ?
(3) साम्रातं बुभुक्षितोडिस्मि' अस्मिन् वाक्ये अव्ययपदं किम् ?
(4) भो नर ! इति स्थाने किम् पदम् अत्र प्रयुक्तम् ?

Answers

Answered by gopeeshramyadav
0

Answer:

pls change the language to English

Similar questions