India Languages, asked by BOSSGaming, 7 months ago

वायु प्रदुषण पर निबंध संस्कृत भाषा में।

please help me.​

Answers

Answered by sjay4089
3

Answer:

                              “ध्वनि प्रदुषणम्”

अद्यत्वे निखिले संसारे ध्वनिप्रदुषणस्य महति समस्या जायते | यदि वायु:, जल, अन्नं पर्यावण च स्वच्छ न भवेत् तर्हि अस्मिन् धरायां जीवनं दुष्करं भविष्यति | अत: अस्माभिः ध्वनिप्रदुषणस्य निराकरणाय अधोलिखित: उपाय: कर्तव्य: |

जीर्णा: वहानानां प्रयोगं न कुर्युः | वृक्षान् न कर्तनीय: अपितु तेषां रक्षा करणीयं तथांच या: वस्तुनिर्मातृ कार्यशाला अत्याधिकं मात्रायां ध्वनि प्रदुषणम् कुर्वन्ति तेषां निराकार्णाय उपायं चिन्तनीय: |

दीपावली महोत्सव: अस्माकं पवित्रं पर्व: अस्ति अत्र केवलं दीपानां प्रज्वलन परम्परास्ति न विस्फोटकानां प्रयोग: येन  ध्वनिप्रदुषणम् भवति |

Explanation:

hope I help you

Similar questions