World Languages, asked by kaif856, 3 months ago

व्यायाम-शिक्षकः आगच्छति।
व्यायाम-शिक्षकः-(बालकान् प्रति)
किम् यूयम् अपि सज्जाः भवथ?
बालकाः-आम्, श्रीमन् । वयम् अपि
सज्जाः भवामः
अद्य वयं क्रिकेट-खेलं खेलामः।
व्यायाम-शिक्षक: वदति-शोभनम् !​

Answers

Answered by shiva3094
0

Answer:

jdjdudkabdhiuahdhdoska

kaidosnzhsidi jdudo

Explanation:

bdjdisokqbzjdudkdbdn

jsislsbhdydudhevehja

Similar questions