Hindi, asked by basitaktk1932, 1 year ago

वन का महत्व

वन का महत्व संसकित मे

Answers

Answered by GKRajoriya
4

विटपाः शोभन्ति सर्वै यच्छन्ति पुष्पाः

श्रिंगार सृजन  येन कुर्वन्ति साधकाः ।

मकरन्द   मनोहर   मधुकर मोहक

सुगन्धं प्रसारन्ति पुष्पाः पवने पावनम्।1।

यत प्रसरति गगने गण गण भुवने,

भवता  अपार   अनुपम   मोदः  ।

पक्षीगणानां      कुलभुषणाना्म्

कलकल कोकिल कुंजन गुन्जनाम् ।2।

प्रफ़ुल्लित कुर्वन्ते वृक्षाः हर्षं प्राप्नुवंतिम

विविधं  भूचर    नभचर   जीवगणाम ।

यत्सन्ति हरित विल्पाश्च निर्मलं च  नीरं,

तत्सुख   शान्तिश्च    विचरति  वसुंधराम।3।

आरोपणं करोति यदा भवान सर्वदा,

प्रयत्नात प्रयंतं प्रचुर वृक्ष संपदाम ।

वैभवशाली वसुधा भवति भूषणं गृह्यति सर्वथां,

सुखदां वरदां भवति भारती हर्षंगताश्च नागरिकम्।4।

सघनं वारिदं परमं शोभते गगने

शीतलाः विटपाः पुरतः भांति सावने ।

प्रकृति पुकारती स्मरति पुनः पुनः,

मम वृक्षाः पल्लविताः हरिताः उज्जवलाः।5।

समकालीन किंतु अवस्था अति दारुण ,

वृक्ष विहीन निर्जर भूमि च शुष्क आवरण

हाहाकार करोति दावानाल सम झंझावत कोपित,

धूर धूसरित वसुधा जीवन अति   उत्पीड़ित।6।

अविज्ञ मानवाः अविरल हनन्ते तरुणान्।

कुर्वन्ते स्वहित विनाश अकथ अकारण।

देव प्रकोपेण यदि धावति दक्षिण वातः,

प्रबल सुनामी सामुद्रिक हिल्लोर प्रवाहन।7।

तद् क्व त्वं क्वाहं कुतः च सर्वाः प्राणीः,

कोलाहित मानव दलस्य च दुखद प्लावन।

कुपित प्रकृति, अति प्रकम्पित मानवगण,

विनाशकारक भुकम्पन अते जलथल स्रावण्।8।

हिमविहीन भवन्ति सर्वे उत्तुंग पर्वतशिखर क्रमं,

करुणाद्योतक वनरहित भवति भूतलगत जीवनं।

तत्वं कुरु तरु निरोपण भू परिवर्तन हेतु,

प्रगाढ प्रतिज्ञा सर्वजनै शुभ मंगल  सेतु।9।

भवान भवति यदा अग्रसरं एव च कर्मठः,

पुन्य कार्यै कटिबद्धः प्रयत्नरतः आजीवन्तरः।

सर्थक भविष्यति तद तव उच्च मनोरथः,

पृथ्वी भविष्यति पुनः सजला हरितगतः।10।

Similar questions