Hindi, asked by dharmendrasing79, 5 months ago

वर्षाकाल per sanskrit me 5 vakya

Answers

Answered by vaibhavshinde145
3

वर्षा-ऋतु:

वर्षा-ऋतौ अस्माकं मन: प्रसन्न: भवति | अयं ऋतु: ग्रीष्मऋतो: पश्चाद् आगच्छति | वर्षा-ऋतु: मुख्यतः आषाढ़, श्रावण भादो मासे च भवति |  

वर्षा-ऋतुणा सम्पूर्ण धरित्री सरसा सम्पन्न: तथा च हरितवर्ण: भवति | यत्र तत्र सर्वत्र पुष्पाणि विकसितानि भवन्ति | अयं ऋतु: जलस्य आवश्यकतां पुर्णं करोति |

भारतवर्षे अयं ऋतु: जीवनदायनी अस्ति | परम् अस्य दुष्प्रभाव: अपि भवति अति वृष्टिभि: सर्वत्र जलप्रसार: भवति य: विनाशकारी भवति |

hope it helps

follow.

thank my answer

Answered by diksha6297
2
  • varsha ritu drisham ateev ramniyam bhavti
  • varsha ritu sarveshaam Mahan Anand bhavti
  • vanesu myur nrityanti
  • jlasheshu mnduka ratanti
  • kdachit megha garjanti.

hope u like m answers

Similar questions