वर्तमानकाले सर्वाणि पत्राणि कुत्रसुरक्षितानि भान्ति?
Answers
Answered by
0
Explanation:
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?(ख) केन सह मानवस्य आवश्यकता परिवर्तते?(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति? Answer: (क) सम्पूर्णविश्वे(ख) कालपरिवर्तनेन(ग) रूप्यकाणाम्(घ) कर्गदोद्योगे(ङ) चलदूरभाषायन्त्रेण Page No 16: Question 2: अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-(क) प्राचीनकाले
Similar questions