India Languages, asked by TransitionState, 9 months ago

वस्तुनिष्ठप्रश्नाः 1. ‘संहतिः श्रेयसी पुंसाम्’ पाठस्य क्रमः अस्ति (क) सप्तमः (ख) दशमः (ग) त्रयोदशः (घ) पञ्चदशः

Answers

Answered by SushmitaAhluwalia
0

Answer:

वस्तुनिष्ठप्रश्नाः 1. ‘संहतिः श्रेयसी पुंसाम्’ पाठस्य क्रमः अस्ति (क) सप्तमः (ख) दशमः (ग) त्रयोदशः (घ) पञ्चदशः

एतत् प्रश्नस्य उत्तरम् अस्ति -

‘संहतिः श्रेयसी पुंसाम्’ पाठस्य क्रमः अस्ति  त्रयोदशः I

एकपदेन- (ग) त्रयोदशः

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: त्रयगशम: संहति श्रेयसी पुसामेन अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति -

एकस्मिन् कृषिपरिवारे भ्राताद्वयम् आसीत् सोमदत्त: प्रेमदत्तश्च। ज्येष्ट: सोमदत्त: चतुर: आसीत्। किन्तु: कनिष्ट: प्रेमदत्तस्तु सरल: आसीत्। तयो: पाश्वे ेक: कम्बलम् एका च महिषी असीत्। एकदा तोर्मध्ये एक: अनुबन्ध: अभवत्।

तेन महिष्या: शरीरस्य पूर्वार्धभागस्य स्वामी प्रेमदत्त: अभवत् सोमदत्तस्तु पश्चार्धभागस्य स्वामी। अनुबन्धनात् पश्चात् सोमदत्तस्य क्षेत्रे एकस्मिन् भागे कम्बलम् स्थाप्य दिवसपर्यन्तं परिश्रमम् करोति स्म महिषभोजनादिना सेवते स्म। सोमदत्तस्तु कम्बलेन शरीरमाच्छाद्य रात्रौ क्षेत्रे शयनमेव करोति स्म। प्रात:-सासंकाले च दु्ग्धम् प्राप्नोति।  

Answered by riya9896
0

Answer:

3rd option is the right .......

Similar questions