India Languages, asked by sharmaadya182007, 1 month ago

vridhi sandhi examples in Sanskrit ​

Answers

Answered by kiarak007
2

Explanation:

वृद्धि संधि के पांच नियम होते हैं!

वृद्धि संधि के उदाहरण – (Vriddhi Sandhi Sanskrit Examples)

(अ) अ/आ + ए = ऐ

जन + एकता = जनैकता

एक + एकः = एकैकः

अत्र + एकमत्यम् = अत्रैकमत्यम्

राज + एषः राजैषः

बाला + एषा = बालैषा

तथा + एव = तथैव

गंगा + एषा = गंगैषा

सदा + एव = सदैव

(आ) अ/आ + ओ = औ

वन + ओषधिः = वनौषधिः

जल + ओघः = जलौघः

गंगा + ओघः = गंगौघः

महा + ओजसः = महौजसः

बिम्ब + ओष्ठी = बिम्बौष्ठी

(इ) अ/आ + ऐ = ऐ

देव + ऐश्वर्यम् = देवैश्वर्यम्

दीर्घ + ऐकारः = दीधैंकारः

नृप + ऐश्वर्यम् = नृपैश्वर्यम्

महा + ऐश्वर्यम् = महैश्वर्यम्

(ई) अ/आ + औ = औ

कृष्ण + औत्कण्ठ्यम् = कृष्णौत्कण्ठ्यम्

तव + औदार्यम् = तवौदार्यम्

जन + औचित्यम् = जनौचित्यम्

राम + औत्सुक्यम् = रामौत्सुक्यम्

महा + औषधिः = महौषधिः

मम + औदासीन्यम् = ममौदासीन्यम्

(उ) अ/आ+ऋ/ऋ = आर्

प्र + ऋच्छति = प्रार्छति

कम्बल + ऋणम् = कम्बलार्णम्

दश + ऋणः = दशार्णः

सुख + ऋतः = सुखार्तः

वसन + ऋणम् = वसनार्णम्

Similar questions