India Languages, asked by arnavkulkarni20, 7 months ago

what is meaning of भिन्नप्रकृतिकपदं
what do we have to do ​

Answers

Answered by mamtaguptamth1988
7

प्रश्न 6.

भिन्नप्रकृतिकं पदं चित्वा लिखत- (भिन्न प्रकृति वाले पद को चुनकर लिखिये-)

(क) गच्छति, पठति, धावति, असहत्, क्रीडति ………….

उत्तरम् अस्ति - असहत् (एतत् शब्द: भूतकाले अस्ति)

(ख) चटकः, सेवकः, शिक्षकः, लेखिका, क्रीडकः……..

उत्तरम् अस्ति - लेखिका (स्त्रिलिगे अस्ति)

(ग) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः ………….

उत्तरम् अस्ति - कपोतः ( खगा अस्ति )

(घ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा …………..

उत्तरम् अस्ति - यानम् ( नपुंसकलिंगे अस्ति )

(ङ) आम्रः, दाडिमः, कदली, निम्बः, मल्लिका ………..

Answered by hemasingh1612
2

Answer:

that's mean alag matlab sabse alag

Similar questions