What is the dhatu roop of bhram
Answers
Answer:
Down..
Explanation:
भ्रम धातु रुप
लट् लकार (वर्तमान काल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष भ्रमति भ्रमतः भ्रमन्ति
मध्यम पुरुष भ्रमसि भ्रमथः भ्रमथ
उत्तम पुरुष भ्रमामि भ्रमावः भ्रमामः
लङ लकार ( भुतकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष अभ्रमत् अभ्रमताम् अभ्रमन्
मध्यम पुरुष अभ्रमः अभ्रमतम् अभ्रमत्
उत्तम पुरुष अभ्रमम् अभ्रमाव अभ्रमाम
लृट लकार ((भविष्यतकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष भ्रमिष्यति भ्रमिष्यतः भ्रमिष्यन्ति
मध्यम पुरुष भ्रमिष्यसि भ्रमिष्यथः भ्रमिष्यथ
उत्तम पुरुष भ्रमिष्यामि भ्रमिष्यावः भ्रमिष्यामः
लोट लकार (आज्ञार्थक)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष भ्रमतु भ्रमताम् भ्रमन्तु
मध्यम पुरुष भ्रम भ्रमतम् भ्रमत
उत्तम पुरुष भ्रमानि भ्रमाव भ्रमाम
विधिलिङ् लकार (सम्भावनार्थक)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष भ्रमेत् भ्रमेताम् भ्रमेयुः
मध्यम पुरुष भ्रमेः भ्रमेतम् भ्रमेत
उत्तम पुरुष भ्रमेयम् भ्रमेव भ्रमेम
Hope it helps....
Please mark it as the Brainliest......