India Languages, asked by AkmalChougule, 6 months ago

what is the लृट लकार of स्मृ ?

Subject - Sanskrit

Answers

Answered by sayantanisengupta
1

Answer:

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: स्मरिष्यति स्मरिष्यतः स्मरिष्यसि

मध्‍यमपुरुष: स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ

उत्‍तमपुरुष: स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः

Similar questions