what is the लृट लकार of स्मृ ?
Subject - Sanskrit
Answers
Answered by
1
Answer:
लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मरिष्यति स्मरिष्यतः स्मरिष्यसि
मध्यमपुरुष: स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ
उत्तमपुरुष: स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः
Similar questions