Hindi, asked by vivek4215, 10 months ago

what is the shabdroop of sarva​

Answers

Answered by pranjalkbr
1

1.सर्व (सब) पुल्लिंग

विभक्ति एकवचन व्दिवचन बहुवचन

प्रथमा सर्व: सर्वौ सर्वे

व्दितीया सर्वम् सर्वौ सर्वान्

तृतीया सर्वेण सर्वाभ्याम् सर्वै:

चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्य:

पंचमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:

षष्ठी सर्वस्य सर्वयो: सर्वेषाम्

सप्तमी सर्वस्मिन् सर्वयो: सर्वेषु  

2.सर्व (सब ) स्त्रीलिंग

विभक्ति एकवचन व्दिवचन बहुवचन

प्रथमा सर्वा सर्वे सर्वा:

व्दितीया सर्वाम् सर्वे सर्वा:

तृतीया सर्वया सर्वाभ्याम् सर्वाभि:

चतुर्थी सर्वस्यै सर्वाभ्याम् सर्वाभ्य:

पंचमी सर्वस्या: सर्वाभ्याम् सर्वाभ्य:

षष्ठी सर्वस्या: सर्वयो: सर्वासाम्

सप्तमी सर्वस्याम् सर्वयो: सर्वासु  

सर्व (सब ) नपुंसकलिंग

विभक्ति एकवचन व्दिवचन बहुवचन

प्रथमा सर्वम् सर्वे सर्वाणि

व्दितीया सर्वम् सर्वे सर्वाणि

तृतीया सर्वेण सर्वाभ्याम् सर्वै:

चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्य:

पंचमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:

षष्ठी सर्वस्य सर्वयो: सर्वेषाम्

सप्तमी सर्वस्मिन् सर्वयो: सर्वेषु

Similar questions