Hindi, asked by payal3131, 10 months ago

write 10 sanskrit shloak​

Answers

Answered by alkalamate
2

Answer:

  • अलसस्य कुतो विद्या, अविद्यस्य कुतो धनम् |

अधनस्य कुतो मित्रम्, अमित्रस्य कुतः सुखम् ||

  • आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः |

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ||

  • यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् |

एवं परुषकारेण विना दैवं न सिद्ध्यति ||

  • बलवानप्यशक्तोऽसौ धनवानपि निर्धनः |
  • श्रुतवानपि मूर्खोऽसौ यो धर्मविमुखो जनः ||

  • जाड्यं धियो हरति सिंचति वाचि सत्यं,
  • मानोन्नतिं दिशति पापमपाकरोति |
  • चेतः प्रसादयति दिक्षु तनोति कीर्तिं,
  • सत्संगतिः कथय किं न करोति पुंसाम् ||

  • चन्दनं शीतलं लोके,चन्दनादपि चन्द्रमाः |
  • चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ||

Explanation:

Please mark me as brainliest.. ☺️

Similar questions