Hindi, asked by ryalisreeshanth, 9 months ago

write 3 letters in Sanskrit (with answers formal or informal).

Answers

Answered by abhi192003
3
1. गोदवरीछात्रावासात्

दिनाङ्कः ..............

माननीया: पितृवर्याः !

सादरं (i)...प्रणमामि....

अत्र कुशलं तत्राप्यस्तु। मम (ii)...अर्धवार्षिकपरिक्षा... समाप्ता। परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)...आगामिमासस्य... प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)... अध्यापकाः...... अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)... द्वीपे...स्थिताम् एलोरा -गुहां प्रति (vi)...नेष्यन्ति....। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)...इच्छामि...। एतदर्थम् अस्माभिः (viii)...पञ्चशतम्..... रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)...धनादेशद्वारा...उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ....प्रणामाञ्जलि.... निवेदनीयः।

भवतां प्रियपुत्री

मदालसा

2. सरस्वती -छात्रावासः ।

तिथिः ................

प्रियं मित्र। (i).... रमेश !.....

सस्नेहं नमः।

अत्र कुशलं तत्रास्तु गतसप्ताहे अस्माकं (ii)..विद्यालये.. संस्कृतसम्भाषण -शिबिरम् (iii)...आयोजितम्.... आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत - संभाषणस्य (iv)...अभ्यासम्.... अकुर्म । तत्र एकस्याः लघुनाटिकायाः (v)... मञ्चनम्.... अपि अभवत्। अहं तु विदूषकस्य (vi)....अभिनयम्.... कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii)... करतलध्वनिम्... अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (viii)... वदामि...। भवान् अपि संस्कृतेन संभाषणस्य अभ्यासं (ix) ...करोतु...। पितरौ (x)...प्रति...मम प्रणामाञ्जलिं निवेदयतु।

भवतः मित्रम् ,

रवीन्द्रःl

3. सेवायाम्

श्रीमन्त: प्रधानाचार्य महोदय:,

राजकीय उच्च विद्यालय:,

क.ख.ग.

विषय:- अवकाशस्य हेतुः प्रार्थना पत्रम् |

महोदय:,

सविनयं निवेदनम् अनेन प्रकारेण अस्ति यत् अहं भवतां विद्यालये दशम कक्षाया: छात्रोsस्मि | अहं ज्वर रोगेण पीडित: अस्मि अस्मात् करणात् विद्यालये आगन्तुम् न शक्नोमि |  

अत: मह्यं द्वे दिनयो: अवकाशं प्रदानं कुरु: | भवतां महति कृपा भविष्यति |

धन्यवाद:

भवतांम् आज्ञाकारी शिष्य:

नाम: .........

कक्षा ......

अनुक्रमांक: ....

Answered by priyasingh0
1

Answer:1. गोदवरीछात्रावासात्

दिनाङ्कः ..............

माननीया: पितृवर्याः !

सादरं (i)...प्रणमामि....

अत्र कुशलं तत्राप्यस्तु। मम (ii)...अर्धवार्षिकपरिक्षा... समाप्ता। परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)...आगामिमासस्य... प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)... अध्यापकाः...... अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)... द्वीपे...स्थिताम् एलोरा -गुहां प्रति (vi)...नेष्यन्ति....। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)...इच्छामि...। एतदर्थम् अस्माभिः (viii)...पञ्चशतम्..... रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)...धनादेशद्वारा...उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ....प्रणामाञ्जलि.... निवेदनीयः।

भवतां प्रियपुत्री

मदालसा

2. सरस्वती -छात्रावासः ।

तिथिः ................

प्रियं मित्र। (i).... रमेश !.....

सस्नेहं नमः।

अत्र कुशलं तत्रास्तु गतसप्ताहे अस्माकं (ii)..विद्यालये.. संस्कृतसम्भाषण -शिबिरम् (iii)...आयोजितम्.... आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत - संभाषणस्य (iv)...अभ्यासम्.... अकुर्म । तत्र एकस्याः लघुनाटिकायाः (v)... मञ्चनम्.... अपि अभवत्। अहं तु विदूषकस्य (vi)....अभिनयम्.... कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii)... करतलध्वनिम्... अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (viii)... वदामि...। भवान् अपि संस्कृतेन संभाषणस्य अभ्यासं (ix) ...करोतु...। पितरौ (x)...प्रति...मम प्रणामाञ्जलिं निवेदयतु।

भवतः मित्रम् ,

रवीन्द्रःl

3. सेवायाम्

श्रीमन्त: प्रधानाचार्य महोदय:,

राजकीय उच्च विद्यालय:,

क.ख.ग.

विषय:- अवकाशस्य हेतुः प्रार्थना पत्रम् |

महोदय:,

सविनयं निवेदनम् अनेन प्रकारेण अस्ति यत् अहं भवतां विद्यालये दशम कक्षाया: छात्रोsस्मि | अहं ज्वर रोगेण पीडित: अस्मि अस्मात् करणात् विद्यालये आगन्तुम् न शक्नोमि |  

अत: मह्यं द्वे दिनयो: अवकाशं प्रदानं कुरु: | भवतां महति कृपा भविष्यति |

धन्यवाद:

भवतांम् आज्ञाकारी शिष्य:

नाम: .........

कक्षा ......

अनुक्रमांक: ....

Explanation:

Similar questions